SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra खात्म प्रत्रोधः ॥४८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hal || तरि तिलक तेवर | सहस्स पडिमा डुसयचत्ता ॥ २॥ बावन्नं कोडिसयं । चनणवश्लक सदस्य चन्याला || सत्त सया सठ्ठिया । सासयपडिमा नव र लोए ।। ३।। इति व्याख्या - सप्तकोट्यो हासप्ततिर्लदाणि च व्यधोलो के चैत्यानि संति, प्रतिजवन मे कैक सद्भावात्. ाथ तिर्यग्लो के द्वात्रिंशतानि पंचसप्तत्यधिकानि (३२१९) चैत्यानि संति. तथादि - पंच मे रुविंशतिगजदंत गिरिजंबूशाल्म च्यादिवृदादश काशीतिवद स्कारगिरिसप्तत्यधिकैकशतदीर्घ वैताढ्य गिरित्रिंशत्कुलगिरिचतु रिषुकार गिरिमानुषोत्तर गि रिनंदीश्वरकुंमलरुचका निधानेषु व्यविसंवादिस्थानेषु त्रिषष्ट्यधिकानि चत्वारिशतानि चै त्यानि प्रागुक्तरीत्यैव बोध्यान. अवशिष्टसंख्यानि तु वैयानि विसंवादिस्थानेषु विद्यंते तद्यथा-मेरुपंचकापेया पंचसु भशालवनेषु प्रष्टाष्टकरिकूटानि संति, तपरि प्रत्येकमेकैकस्वीकारेण चत्वारिंशचैत्यानि, तथा श्रशीत्यधिकत्रिशत ( ३८८ ) सं ख्येषु गंगासिंध्वादिनदीप्रपात कुंडेषु त्रीणि शतानि श्रशीतिश्चैव चैत्यानि तथाशीति For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy