SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥५०॥ आत्म- | दुर्गचंडः कृषीवलो वसति, स च गतेहि नगरं गतोऽनृत्परमद्यापीह नागतस्तेनायं स कलो जनस्तस्योदंतं ज्ञातुमातुरः स्थिताऽस्ति, ततस्तेन भृत्येन पश्चादागत्यैवमेव वि. झते सति राजा दध्यौ यहो अभयकुमारो मृयुगयात्सरतेषु ग्रामलोकेषु चौरव्यपदे. शं करोतीति. तदाऽजयकुमारो मुखचेष्टादिना राझोऽभिप्राय विज्ञाय मयास्य कापट्यं कया बुद्ध्या प्राइष्क्रियते ? इति चिंतायां पतितः, ततः सद्यः समुत्पन्नबुधिः सोऽजय एकं सप्त ऋमिकं विचित्रलोचैर्विविधमुक्ताफलमंडने रंगातुल्यरूपाजिरी निर्देवतुल्यैः पुरुषैश्च स्वर्विमानोपमावासं सज्जयित्वा चौरं बजाये धिगस्तु मे दुर्मतिं यद्गारवाईस्त्वं मयैवं विझवितः, अथैकशस्त्वं ममावासमेहि? यत्ते भाक्तं कृत्वा स्वागराधं दुरीकरोमि. सोऽपि माया मंत्रिणा सह तन्मंदिरं गतस्तत्र च मिष्टाहारैः परमप्रीतिं प्राप्तः, ततोऽनयेन मदिरां पाययित्वा दिव्यवस्त्रपरिधापनपूर्वकं तत्र पल्यंके सुखं शायितः.अयोन्मीलम्चेतनः स चौरस्तदिव्यमंदिरं पश्यन् स्वं स्वर्गस्थमिव मन्यतेस्म, ततोऽभयकुमारा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy