SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥४एy॥ आत्म-| द्रव्याणि, पुजलस्तु मूर्त, तथा जीवऽव्यवर्जाणि सर्वाण्यप्यचेतनद्रव्याणि, ननु असं. | ख्येयप्रदेशात्मके लोकाकाशेऽनंतानंतजीवद्रव्याणि, तेन्योऽप्यनंतगुणान्यधिकानिपुद्गलः द्रव्याणि च कथमिव तिष्टते? संकीर्णता कुतो न स्यात? इति चेदुच्यते.जीवद्रव्याणाममूर्त वान्न संकीर्णत्वं, पुद्गलानां तु मूर्तत्वेऽपि प्रदीपप्रभादिदृष्टांतेनतथाविधपरिणामवै. चित्र्यादेकस्मिन्नप्याकाशप्रदेशेऽनंतानंतपरमाएवादिपुद्गलव्याणामसंकीणतया निवेशो भवति. किं पुनरसंख्येषु तेष्विति न कश्चिद्दाषः, यक्तं पूज्यवर्यैः श्रीमदायमूरिभिः श्रीमद्भगवत्यंगवृत्ती त्रयोदशशतकस्य चतुर्थादेशके-आकाशचिकाएणमित्यादिजीवद्रव्याणां चाजीवद्रव्याणां च भाजन व्रतोऽनेन चेदमुक्तं नवति, एतस्मिन्सति जी. वाऽजीवानामवगाहः प्रवर्तते एतस्यैव प्रसृतत्वादिति. जाजननावमेवास्य दर्शयन्नाहएगणवेत्यादि-एकेन परमाएवादिना सेति असौ अाकाशास्तिकायप्रदेश इति ग. | म्यते, पूर्णो भृतस्तया दाव्यामपि तान्यामतौ पूर्णः कथमेतदुच्यते, परिणामजेदा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy