SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | त्वकषायविषयैः सर्वदाक्रांतानि संति तेऽशुभकर्माणि बनतीत्यादिचिंतनमाश्रवजावना. | प्रबोधः उक्तं च-मिबत्ताविरश्कसाय-जोगदारेहिं जेहिं अणुसमयं । इह कम्मपुग्गलाणं । गहणं ते आसवा हुंतित्ति ॥७॥ यथाष्टमी संवरजावना यथा॥४१॥ श्ह मिथ्यात्वादीनामाश्रवाणां सम्यक्त्वादिगिर्योगनिरोधः स संवर नच्यते,स च सर्वतो देशतश्चेति विधा, तत्र सर्वतः संवरोऽयोगिकेवलिनामेव स्यात्, देशतः पु. नरेकदिव्याद्याश्रवरोधिनां भवति, स पुनः प्रत्येकमपि ऽव्यगावभेदतो द्विधा, तत्रात्मनि आश्रवाजायमानस्य कर्मपुद्गलादानस्य यत्सर्वदेशान्यां बेदनं स द्रव्यसंवरः, यस्तु जवहेतुक्रियायास्त्यागः स जावसंवरः, एवं स्वरूपस्याश्रवविरोधिनः संवरस्य चिंत. नं सा संवरनावना. नक्तं च-यासवदारपिहाणं । सम्मत्ता हि संवरो ने ॥ पि. हियासवो हि जीवो । सुतरिव तरे नवजलाहिति ॥ ७ ॥ अथ नवमी निर्जराना वना, यथा-श्ह संसारे प्राबधानां कर्मणां तपसा निःकर्त्तनं निर्जरेत्युच्यते, बध्यः । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy