SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | तं भवति, वसायास्त्व ढकं, मर्मुलिंगस्य प्रस्थं, पुरीषस्य प्रस्थषटकं, पित्तस्य श्लेष्मप्रबोधः | पश्च प्रत्येकं कुडवः, शुक्रस्य त्व:कुडवः सर्वदावस्थितो भवति. एतचाढकप्रस्थादिमा नं बालकुमारतरुणादीनां दोयसईनपसर 'त्यादिक्रमेणात्मीयहस्तमाश्रित्यानेतव्यं. ॥ नक्तं च-दोवसईयो पसई, दोपसश्च सेश्या, चतारिसेश्या कुलन, चत्तारिकुलयन पडो, चत्तारिपडा पाढयं, चत्तारियाढयो दोणोश्त्यादि.धान्यभृदवाङ्मुखीकतो हस्तोऽस्तीत्युच्यते. अग्रे यथासूत्रमर्थो बोध्यः, इनमुक्तमानाच शुक्रशोणितादीनां यत्र हीनाधिक्यं भवति तत्र वातादिदृषितत्वेनेति ज्ञेयं. तथा पुरुषस्य शरीरे पंच कोटकानि नवंति, स्त्रियास्तु षट्, पुनः पुरुषस्य द्वौ कौँ, चक्षुषी, हे घाणे, मुखं, पायुरुपस्थश्चेत्येवं नव श्रोत्राणि स्युः, स्त्रियास्तु एतान्येव स्तनयुगलसहितानि एका. दश नवंति, एतानि मनुजगतिमाश्रित्य बोध्यानि, तिर्यग्गतावजादीनां विस्तनिनामेकादश श्रोत्राणि, गवादीनां तु चतुःस्तनिनां त्रयोदश, सूकर्यादीनामष्टस्तनीनां सप्तदः | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy