SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | गृह्णातीत्यर्थः, पणपन्नवासाए पुण कस्सश्यात्तवं भवति न पुणगनं गिएहर. पणप नाए परनं नो अत्तं च गम्भं गिएहत्ति. तथा पंचसप्ततिवर्षाणि यावत्पुरुषो गर्नाधा नयोग्यवीर्ययुक्तो भवति, ततः परं तु प्रायेणैताहगवीर्यविवर्जितः स्यात, यदुक्तं-प॥४ ॥ णपन्नाइपरेण । जोणी पमिलाइए महिलियाणं ॥ पणहत्तरिए परन । होश् अवीन नरो पायं ॥ १ ॥ इदं हि वर्षशतायुषो जनानाश्रित्य दृष्टव्यं, वर्षशतात्परतो वर्षश तयं त्रयं चतुष्टयं चेत्यादियावपूर्वकोटिासां स्त्रीणामायुर्नवति तासां सर्वायुषोऽर्ड यावद्योनित्वेन गर्नधारणसामर्थ्य भवति, पुरुषाणां तु सर्वेषामपि पूर्वकोटिपर्यंतस्य खा| युश्चरमो विंशतितमो नागोऽबीजो नवति, पूर्वकोटेरुपरिस्थितीनां तु युगलिकत्वेन | सकृत्प्रसवधर्मत्वादवस्थितयौवनत्वाच नायं नियम ति. तथा इह शरीरे त्रीणि मातुः संबंधीनि अंगानि संति, तथाहि-मांसं १ शोणितं १ मस्तकनेजकं च ३. त्रीणि पितुः संबंधीनि अंगानि, तथाहि-अस्थि १ अस्थिमज्जाश्केशश्मश्रुरोमनखानि३ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy