SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धात्म- | मकार्य कृतं? तावूचतुर्नवतोऽनुरूपं कन्यां तस्या अनुरूपं वरं चान्यमलब्ध्वा सदृशलाप्रबोधः। वण्यादिगुणयुक्तयोर्नवतोरेवान्योऽन्यं विवाहः कृतः, परमद्यापि किमपि विनष्टं नास्ति, यतो युवयोरेकं करपीडनमेव जातमस्ति, न च मैथुनकर्म, तस्मात्त्वं विषादं माकार्षीः, ngn नवतोऽपरकन्यापाणिग्रहणं कारयिष्यावः, कुबेरदत्तेनोक्तं नवदचनं प्रमाणं, परमधुना तु अहं व्यवसायार्थ विदेशं गंतुमिडामि, अतो मह्यमा प्रयतं ? ततस्ताभ्यामनुझातः कुबेरदत्तस्तं वृत्तांतं स्वनगिन्यै निवेद्य बहूनि क्रयाणकानि समादाय दैवयोगा त्वोत्पत्तिस्थानमथुरानगरी ययौ. तत्र स प्रत्यहं वोचितं व्यापारं कुर्वन एकदा कुतोऽ. पि दुष्कर्मयोगादद्धृतरूपशालिनी स्वमातरं कुबेरसेनां वेश्यां वीदय कामपीमितः सन् तां बहुदव्यदानेन स्वपत्नीकृत्य सदैव तया सह वैषयिकं सुखं बुलुजे. तत्र च क्रमेण तस्यैकः पुत्रो जातः. ___ अथ शौर्यपुरे सा कुबेरदत्ता तु मातुर्मुखान्मूलतः स्वकीयां तां प्रवृत्तिं श्रुत्वा स. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy