SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- स्तेषां मध्ये यः सूरिस्तस्य मनसोळ विचार. समुत्पन्नः, यदि केनाप्युपायेनायमस्मद्गुरु प्रबोधः रनार्यदोत्रादिहानीयते तदरमिति. ततः सूरिश्मुं विचारं सर्वसाधुन्यो निवे य एकस्मै योग्यसायवे वाणारं समानार्यदेशे शुघाहारं दुर्लन मत्वा तथाविधदृढनरसंहननान तपश्चरणशक्तियुक्तान कतिपयान साधून सार्ये गृही त्वा ततो विह य प्रतिग्रामं विचरन् आर्यक्षेत्रात्परताहारगवेषणामकुर्वनक्रमेणानार्य देते यानविषये यत्र कूमागारनगरं तत्र समागय तत्पाश्ववार्तनि नद्याने प्रासुकनूमिकांप्रतिलेख्य इंडायवग्रहं गृहीवा स्थितः तदा तनारया तव्यजना तददृष्टपूर्व साधुस्वरू. पं दृष्ट्वा के श्मे इतिचिंतयंतः माधुममोपमागय पृचंतिम के यूयमिति.साधुभिरुक्तं व यं नटाः स्मः. लोकणितं यदि नटास्तर्हि नृपसमीपं व्रजत? येन जवतांयथेष्टयनमा प्तिनवेत्. साधवोऽवदन वयं कस्यापि समीपे न बजामो, योऽस्माकं समीपे आगबति तस्मै स्वनृत्यकलां दर्शयामः. तदा पुनर्लोकाः प्रोचुर्यदि यूयं नृपसमीपे न वजिष्यय For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy