SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- नां प्रतीतिपात्रत्वादेते वृषणादयो दमनादिक्रियायां प्राप्तकाला इति निश्चित्य श्रोतृपुः | प्रबोधः रुषाणां तत्र तत्र दमनादौ प्रवर्त्तनेन महारंगसंजवात् , तथा पितृमातृनगिन्यादिख जनान हे तात हे मातरित्यादिसंबंधशब्दैन जल्पयति, साधूनामलौकिकाचारनिष्टत्वेन Hum लौकिकसंबंधनाषणेऽनधिकारात. नक्तं च-दम्मे वसहे खज्जे फले । थंजाइसमुचि. ए रुख्खे ॥ गिप्ने भन्ने जणया । जश् सयणेवि न लवेत्ति ॥ १ ॥ अत्र पुनर्विशेष नच्यते___राजेश्वराद्यैश्च कदापि धीमान् । पृष्टो मुनिः कूपतडागकार्ये ।। अस्तीति नास्तीति वदेन पुण्यं । नवंति यद्न्तवधांतरायाः ॥ १६ ॥ व्याख्या-राजानो मांड लिकाः, ईश्वरा युवराजाः, आदिशब्दाद्ग्रामाधिपादयः, एनिः कदापि कूपतमागयोः, उपलदाणत्वात् प्रपासत्रागारादीनां च कार्ये, कूपादीन कारयतो मम पुण्यमस्ति न वे. | ति पृष्टो धीमान सम्यगागमझो मुनिः कारयेदं कूपादिकमस्त्यत्र महापुण्यमिति, तथा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy