SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- निषेधः. ३. दोन तथा सम् ईषज्वालयंति परीषहोपसर्गोपनिपाते सति साधूनपि औदयिक नाव | मानयंति ये ते संज्वलनाः, येषामुदये सति यथाख्यातचारित्रं न गवति, शेषचारि॥५१॥ त्रभेदास्तु अवंति. ४. एते हि अनंतानुबंध्यादयः कषायाः क्रमेण यावजीवं वर्षचतु. मांसपदस्थितिका नरकतिर्यमरामरगतिप्रयोजका एकादशगुणस्थानस्याग्रजागं समारूढमपि साधु प्रपात्य पुनर्मिथ्यात्वांधकूपप्रापकाः शुधात्मगुणघातकाः सर्वानर्थमूलन्ता श्व विद्यते. अतः सुबुधिमिरेते सर्वथा न विश्वसितव्याः किंत्वेतन्निग्रहे एव यतित. व्यं. नक्तं च-जाजीववरिसचनमास-पकगा नरयतिरियनस्यमरा ।। सम्माणु सबविरश्य हरकायं चरितघायकरा ॥ १॥ जश्न वसंतकसान । लहश् अणंतं पुणोवि प. डिवायं ॥ न हु ते वीससिअवं । थोवेवि कसायसेसंमि ॥२॥ तत्तमिणं सारमिणं । ज्वालसंगी एस नावबो ॥ जं नवनमणसहाया । श्मे कसाया चश्ऊंति ॥३॥ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy