SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | नः साधुरिंद्रियाणां निग्रहं न करोति स इह परत्र च महादु ख गाजनं नवेत् . अ. प्रबोधः | बान्वयव्यतिरेकान्यां ज्ञातधमकथांगोक्तः कूमदयदृष्टांतो यथा वाराणस्या नगर्याः समीपे गंगायां मृदंगतीरदहे गुप्तेंऽियो दौ कहपौवसतः,ता. वेकदा स्थलचारिकी टिकाद्यामिषार्थिनौ द्रहाबहिर्निर्गतौ उष्टशृगालान्यां च दृष्टौ. तदा ॥ ४ तो जीतौ स्वकीयां चतुष्पदी ग्रोवां च करोटिमध्ये संगोप्य निश्चेष्टौ निर्जीवाविव स्थितो. ततो जंबूकान्यां पुनः पुनर्लोलनोत्पातनाऽधःपातनपादघातादिभिः किमपि विरूपं कर्तुमशक्तान्यां किंचिद्दूरे गत्वैकांते स्थितं. तदानीमगुप्तेंद्रियः :कूर्मश्चापव्यात स्वपादान ग्रीवां च यावबाहिर्निचकर्ष तावत्तान्यां सद्यः खंडशः कृतो मरणं प्राप्तः, दितीयस्त्वचपलस्तावबहुकालं तथैव स्थितो यावत्तौ शृगाली बहु स्थित्वा श्रांती अन्यत्र गतौ, ततः स कूर्मः शनैः शनैर्दिगवलोकं कृत्वोप्लुत्य सद्यो दहे प्राप्तः सुखी जातः, श्वं पं. चांगगोपककूर्मवरपंचेंडियगोप्ता जव्यात्मा सदासुखी भवेत् ;अन्यस्तु द्वितीयकूर्मवद्छः For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy