SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म सेवनात लिंगदेवकालतपसां पारं पर्यंतमंचति गतीति पारांचितं, एतचाऽव्यक्तलिंग- | प्रबोधः | धारिणां जिनकल्पिकप्रतिरूपाणां देवाबहिः स्थितानां सुविपुलं तपः कुर्वतामाचार्या णामेव जघन्यतः षण्मासानुत्कर्षतो हादश वर्षाणि यावद्भवति,ततश्चातिचारपारगमना ॥४३३॥ नंतरं ते प्रव्राज्यंते नान्येथेति १०. एतेषु दशसु अंत्यं प्रायश्चित्तद्दयं प्रथमसंहननी चतुर्दशपूर्वी च यावद्भवति तावदेव स्यात्, ततः परं तु छःप्रसजसूरियावदष्टविधमेव प्रायश्चित्तं बोध्यमिति. ___तथा विनयो झानादिदात्सप्तधा, तत्र झानदर्शनचारित्रविनयो झानादेर्लक्क्यादिरूपः ३ मनोवाक्कायविनयस्तु आचार्यादिषु सर्वकालमकुशलानां मनोवाकायानां निरोधः, कुशलानां चोदोरणं ६ नपचारिकविनयश्च गुर्वादीनामनुकूलप्रवृत्यादिरूपः ७ अयं सप्तविधोऽपि विनयो मुनिभिः सर्वदा समाचरणीयः१ तथा वैयावृत्यमाचार्यादीनामन्नपानादिसंपादनविधौ व्यापृतव्यं ३. तथा सुष्टु थामर्यादयाऽकालवेलादिपरिहारेण For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy