SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥४३०॥ आत्म-| दाय तत्कषायस्थानमालोच्य शुEसंयममाराध्य प्रांते सद्गतिजाम्बव. ॥ इति शासनोड्डाहनिवारणनिमितमायाविधाथिमुनिवृत्तांतः ॥ अथ क्रमायातस्य तपसः किंचित्स्वरूपं दर्यते-तपो द्विधा बाह्यमान्यंतरं च. तत्पुनरेकैकं षोढा, तत्र बा. ह्य यथा-अणसणमूणोयरिया-वित्तिसंखेवणं रसचान ॥ कायकिलेमो संलीगयाय बनो तवो हो॥ १॥ तत्रानशनमाहारयागः, तद् धिा इत्वरं यावत्कयिक च. तत्त्वरं वरतीर्थे नमस्कारसहितादिषएमासांनं. प्रथम जिनतीर्थे च वर्षातं. शेषजि. नतीर्थेषु तु अष्टमामांतं. यावत्कथिकं तु पादपोगमनें १ गितमरण १ अक्तपरिझा ३ जेदात् त्रिविधं. तब भक्तपरिझायां त्रिविध चतुर्विधं वातारं प्रत्यावष्टे, शरीरपरिकम च च स्वतः परतश्च कारयति १. इंगितमरणे तु नियमाचतुर्विधाहार यागः परतः परिकर्मविवजनं च भवनि. स्वयं पुनरिंगित देशमध्ये नदर्तनादिपरिकम करोय. |पि . पादपोपगमने तु पादपवत्स्वकीयमंगमुपांगं वा समविषम देशेषु यद्यया पतितं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy