SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| तत्कार्य विधाय राझो ज्ञापयतिस्म, राझोक्तं प्रातर्यदाहं तत्रागबेयं तदात्वया कपायवुद्घाः । | टनीयाविति. ततः स नृपवंचोंगीकृत्य स्वस्थानं जगाम.तस्मिन्नवसरे साधुनाचिंतितं केनापि प्रबोधः मिथ्याविना द्वेषबुट्यायं मे उपसर्गो विहितो दृश्यते. अथाहं त्वेनमुपसर्ग सम्यक् महिष्ये. परं प्रातःकाले हागमिष्यतां जनानां मध्ये मन्निमित्तिका जिनमतापवाजना इ.विष्यति. अतस्तनिवारणायात्र कमप्युपायं कुर्व. इति विचिंय सद्यः संप्राप्तबुछिना तेन मुनिना तस्य चैत्यस्य मध्यागस्थितेन दापेन स्वस्य वस्त्रागुपकरणसमूहं सर्व प्रज्ज्वाव्य तद्भस्मना समंतात्स्वगात्रमनुलिप्य रजोहरणमध्यगतां यष्टिं च हस्ते गृहीत्वा वेश्याश्रितकोणाढ्रस्थे चैत्यकोणे गत्वा निश्चितीच्य स्थितं. वेश्या तु तस्य ताहा यानकं स्वरूपं वी य मनस्यतिविन्यती एकांतदेशे तस्यौ.. ततः प्रातःसमये नृपेण राज्ञी प्रति साधोरनाचारं दर्शयितुमिबताऽत्याग्रहेण तां स्वसार्थे गृहीत्वा बहुटिनगरमुख्यजनैः सह तत्र गत्वा पूजकाय प्रोक्तं सोः शोध कपाय For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy