SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥ ४२३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ना बुद्धिर्येषां ते तथा त एव तनूकृता दीनवलीकृता यशेषाः समस्ताः कषायरूपवैरिणो यैस्ते तथा पुनः ऋजुस्वावाः सरलप्रकृतयोऽत एव सुविनीतं मानसं येषां ते तथा एवंविधा या उत्तमं मुनिधर्म सर्वविरतिलक्षणं नजंति प्राप्नुवंती यर्थः, इहापादे वैराग्यस्य मंदेति विशेषणविधानाद्योगादिजन्यदणमात्र स्थायिवैराग्येण न कापि सिद्धरिति सूचितं. उक्तं च-रोगेण व सोगेण व । दुख्खेण व जं जमाण उल्लस || मग्गंति न वैरग्गं । तं विबुहा अप्पकालंति ॥ १ ॥ सुहिस्स व दुदि त्र्यस्स व । जं वैरग्गं नवे विवेपणं ॥ पायं व्यपच्चयं वा । तं चिय चारित्ततरुत्री श्रं ॥ २ ॥ व्याख्या - जडानां निर्विवेकानां कासश्वासादिरोगेण पुत्रवियोगादिजन्यशोकेन वधबंधा दिदुःखेन वा. धिगमुं रोगशोकादिकष्टबहुलमसारं संसारमिति विचारणात्मकं यद्वै राग्यमुल्लसति तद्वैराग्यं विबुधा न मार्गयंति न स्पृहयंति सर्ववित्यनईलात् तदनईत्वं तस्य कस्मादित्याह - यापकालंति अल्पकालावस्थायित्वात, अल्पकालावस्था For Private and Personal Use Only .
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy