SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४१॥ यात्म-। तथा नपुंसकस्य तु षोमश दा यागमे नक्ताः संति, तेषु दश सर्वया दीदाप्रबोधः | नर्हा अतिसंक्लिष्टत्वान. ते चामी-पंडए वाइए कीवे | कुंजीसाबुएश्य। सज णी तकमसेवो य । पस्कियापस्किए श्र॥ ६ ॥ सोगंधिए अासत्ते। दस एए नपुंसगा ॥ संकिलठत्ति साहणं । पवाश्नमकप्पिया ॥७॥ व्याख्या-मको १ वातिकः १ क्वीवः ३ कुंनी ४ इाबुः ५ शकुनिः ६ तत्कर्मसेवी 9 पादिकापादिक सागंधिक ए आसक्तश्व १० एते दश नपुंसकाः संक्लिष्टचित्ता इति हेतोः साधूनां प्रवाजयितुमकटप्या व्रताऽयोग्या श्यर्थः, संक्लिष्टत्वं चैषां सर्वेषामपि सविशेषं नगरम हादाहसमानकामाध्यवसाययुक्तत्वेन स्त्रीपुरुषसेवामाश्रिय विज्ञेयं, नजयसेविनो ह्येते. श्त्येषां स्वरूपं तु निशीथनाष्याप्रवचनसारोछाराचावसेयं. ननु पुरुषनेदेष्वपि हापि च नपुंसकाः प्रोक्तास्तत्र को विशेष इति चेच्यते, तत्र पुरुषाकृतीनां ग्रहणं, | ह तु नपुंसकाकृतीनामिति विशेषः, एवं स्त्रीष्वपि वाच्यं. अय षोडशनेदेषु अवशि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy