SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। यात्म- षु गृठो विषयष्टः, सोऽपि दीदाऽयोग्योऽतिसंक्लिष्टाध्यवसायत्वात् . १२. तया स्नेहा: झानादीवशात्तत्वज्ञानशून्यहृदयो मूढः, स च कृत्याकृत्यादिविवेकविकलत्वाविकमूला. यामाहतीदीदायामनईः १३. तथा ऋणातः प्रतीतस्तस्य दीदादाने दोषा अपि प्रती. ॥१ ॥ ता एव १४. ___ तथा जातिकर्मशरीरादिभिर्दूषितो जुंगितस्तत्रमातंगकोलिकडिपकमूचिकादयोऽस्पृ. श्या जातिगँगिताः, स्पृश्या अपि स्त्रीमयूरकुर्कुटकादिपोषकाः जातिजुगिताः. वंशवरवारोहणनखप्रदालनशौकरिकत्ववागरिकत्वादिनिंदितकर्मकारिणः कर्मजंगिता. पंगुकु जवामनकाणकप्रभृतयश्च शरीरचुंगितास्तेऽपि न दीदारे लोकेऽवर्णवादसं नवात् दो षांतरोद्भवनाच्च ॥ १५ ॥ तयार्थग्रहणपूर्वकं विद्यानिमित्तं वा एतावंति दिनानि त्वदी | योऽहमित्येवं येन स्वस्य पराधीनता कृता भवेत्सोऽवबुछ नच्यते. तस्य च कलहादि. | दोषहेतुत्वाद्दीदानहता. १६, तथा रूपकादिमात्रया भृत्या धनिनामादेशकरणाय प्रवृः For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy