SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥४१॥ यात्म-] पुरुषो नपुंसकः ३. तथा यः स्त्रीनिनिमंत्रितोऽसंवृत्तां वा स्त्रियं दृष्ट्वा संजातकामानित लाषः सन् वेदोदयं सोढुं न शक्नोति स पुरुषः क्लीवः ४. एतौ च हावपि नकटवेदतयाऽकस्मादुड्डाहादिकारित्वाद्दीदानावेव. तथा जडस्त्रिविधो जाषया शरीरेण क्रियया च, तत्र पुनर्जाषाजडस्रिधा जलमूको मन्मन्मूक एलमूकश्च. तत्र यो जलमग्न - व बुझबुडायमानो जल्पति स जलमूकः, यस्य तु जल्पतः खच्यमानमिव वचः स्व. लति स मन्मन्मूकः, यश्चैलक व मूकतयाऽव्यक्तं शब्दमात्रमेव करोति स एलमूकः, तथा योऽतिस्थूलतया पयि १ भिदाटने २ वंदनादिषु ३ चाऽशक्तो गवतिस शरीरजडः, तथा क्रियां प्रतिक्रमणप्रत्युपेदाणादिकां पुनः पुनरुपदिश्यमानमपि जडतया यो गृ. हीतुं न शक्नोति स क्रियाजडः. तत्र जापाजमो ज्ञानग्रहणेऽसमर्थत्वात् , शरीरजमस्तु मार्गगमनादिष्वशक्तत्वात्. क्रियाजडश्व क्रियाया आग्रहकत्वान्न दीदाहः ५. तथा कुष्टनगंदरातिसारादिरोगग्रस्तो व्याधितः सोऽप्यनों, यतस्तचिकित्स For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy