SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | व्यरत्ननृतो हृदयानंदजनक नउंबरपुष्पमिव लगोऽसि. अत एव दणमपि त्वदियो. गं सोढुं न शक्नुमो वयं तस्मात हे जात यावद्दयं जीवामस्तावत्त्वमवतिष्टव? पश्चा सुखेन प्रव्रज्याग्रहणं कुर्याः, ततः कुमारो जगाद हे अंब नवदुक्तं सत्यं परमेप मनु||४om ष्यमवोऽनेकजन्मजरामरणस्वरूपशारीरमानसिकप्रकामदुःखवेदनोपद्रवाभिमृतोऽध्रुवोsशाश्वतः संध्यावरागसदृशो जलबुहुदसमानो विद्युल्लताचंचलः शटनपतनविध्वंसनधमः पूर्व वा पश्चादा विप्रहर्त्तव्यः, अथ को जानाति अस्माकं मध्ये कः पूर्व परलोकं यास्यति ? को वा पश्चाद्यास्यति? तस्माद्भवदाझयाऽधुनैवाहं प्रव्रजितुमिबामि. ततः पुनर्मातापितरौ तमेवमवादिष्टां हे पुत्र श्दं ते शरीरं विशिष्टरूपं लदाणव्यंजनगुणोपतं विविधव्याधिविवर्जितं ससौनाग्यं निरूपमहेत्या दांतकांतपंचेंज्यिोपशोजितमनेकोत्तम गुणयुक्तं विद्यते. तस्मात्पूर्व स्वशरीरस्य रूपसौजाग्यादिगुणाननुज्य परिणतवयस्को नृत्वा पश्चात्प्रव्रज्यां गृह्णीयाः, ततः कुमारः पुनरेवमुवाच हे अंब तात यद्भवन्यां शरी For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy