________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | व्यरत्ननृतो हृदयानंदजनक नउंबरपुष्पमिव लगोऽसि. अत एव दणमपि त्वदियो.
गं सोढुं न शक्नुमो वयं तस्मात हे जात यावद्दयं जीवामस्तावत्त्वमवतिष्टव? पश्चा
सुखेन प्रव्रज्याग्रहणं कुर्याः, ततः कुमारो जगाद हे अंब नवदुक्तं सत्यं परमेप मनु||४om
ष्यमवोऽनेकजन्मजरामरणस्वरूपशारीरमानसिकप्रकामदुःखवेदनोपद्रवाभिमृतोऽध्रुवोsशाश्वतः संध्यावरागसदृशो जलबुहुदसमानो विद्युल्लताचंचलः शटनपतनविध्वंसनधमः पूर्व वा पश्चादा विप्रहर्त्तव्यः, अथ को जानाति अस्माकं मध्ये कः पूर्व परलोकं यास्यति ? को वा पश्चाद्यास्यति? तस्माद्भवदाझयाऽधुनैवाहं प्रव्रजितुमिबामि. ततः पुनर्मातापितरौ तमेवमवादिष्टां हे पुत्र श्दं ते शरीरं विशिष्टरूपं लदाणव्यंजनगुणोपतं विविधव्याधिविवर्जितं ससौनाग्यं निरूपमहेत्या दांतकांतपंचेंज्यिोपशोजितमनेकोत्तम गुणयुक्तं विद्यते. तस्मात्पूर्व स्वशरीरस्य रूपसौजाग्यादिगुणाननुज्य परिणतवयस्को नृत्वा पश्चात्प्रव्रज्यां गृह्णीयाः, ततः कुमारः पुनरेवमुवाच हे अंब तात यद्भवन्यां शरी
For Private and Personal Use Only