SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- पोलासपुर नगरे विजयो नाम राजा, तस्य श्रीनाग्नी पट्टदेवी, तयोश्वातिमुक्त- | प्रबोधः | को नाम पुत्रः, स च बहुयत्नेन वर्षमानः क्रमेण पवार्षिको जातः, तस्मिन्नवसरे पु. | राबहिः श्रीवीरस्वामी समवसृतः, ततो गौतमो जगवान् स्वामिनमापृज्य जिदार्थ पुर॥yog मध्ये समेतस्तदा बालः सह रममाणोऽतिमुक्तककुमारोगौतमं दृष्ट्वैवमवादीत् के यूयं ? किंचाट्य ? गौतमेनोक्तं श्रमणा वयं जीदार्थ च पर्यटामः, तर्हि पूज्या भागवत? ज. वन्यो निदां दापयामीति जणित्वा स कुमारोंगुल्यां गौतममवलंब्य स्वगृहमानैषीत् . तदा श्रीदेवी हृष्टा सती चक्त्या गौतमं नत्वा प्रतिलागयामास. ततोऽतिमुक्तकः पुनरेवमवोचत यूयं व वसथ ? गौतमः प्रोचे हे जर यत्रोद्यानेऽस्माकं धर्माचार्याः श्रीवईमानस्वामिनो वसंति तत्र वयं पखिवसामः, तदा स प्रोचे स्वामिन् आगलाम्यहं भवत्सार्थ श्रीवीरस्वामिनं वंदितुं ? गौतमोऽवादीत् ययासुखं देवानुप्रिय! ततो गौतमे | न सहागत्यातिमुक्तककुमारो भगवंतं वंदतेस्म. जगवता धर्मोपदेशो दत्तः, तं श्रुत्वा ) For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy