SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | तांगीकारः, स च सम्यक्त्वे सति नवति. यथा श्रेणिकोऽविरतिमानपि प्रतिदिनाष्टोत्त रशतनव्यनिष्पन्नवर्णयवस्वस्तिकढौकनादि देवपूजादौ नियमं स्वीकृतवान् , तत्पुण्यप्र नावाच तीर्थकरनामकर्मोपार्जितवान् . एवमन्यैरपि नव्यैरत्र कार्ये यतितव्यं. श्दं तृ. ॥३०॥ तीयं लिंगं. एतैः शुश्रूषादिन्निस्त्रिनिर्मिगैः सम्यक्त्वमुत्पन्नमस्तीति निश्चीयते इति भावः।। अथ दशधा विनयो व्याख्यायते-आईतस्तीर्थकराः १ सिघाः दीणाष्टकर्ममलपटलाः ५ चैत्यानि जिनेऽप्रतिमाः ३ श्रुतमाचाराद्यागमः । धर्मः दांत्यादिरूपः ५ साधुवर्गः श्रमणसमूहः ६ याचार्याः पत्रिंशत्रुगधारकाः गणनायकाः । नपाध्यायाः सूत्र पाठकाः ७ प्रवक्ति जीवादितत्वमिति प्रवचनं संघः (ए सम्यग्दर्शनं सम्यक्त्वं १० तद दोपचारात् सम्यक्त्ववानपि दर्शनमुच्यते. एवं प्रागपि यथासंगवं वाच्यं. एतेषु अर्हदादिषु दशसु स्थानेषु भक्तिरनिमुखगमनासनप्रदानादिलदाणा बाह्यप्रतिपत्तिः । । १ । बहुमानो मनसि निर्जरा प्रीतिः । । वर्णनं तु तेषामतिशयगुणोत्कीर्तनादि | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy