SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- रतिर्देशविरतिप्राप्तिसमयाविन्याः कर्मस्थितेमध्यासंख्यातेषु सागरोपमेषु दपितेषु प्रबोधः सत्स्वेव प्राप्यते, श्युपदर्शितं पार विस्तरेण. तथा स्थितिमानं तु अस्या अपि दे. शविरतिवज्जघन्यतोतर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटिरियवगंतव्यं. एवंरूपा सर्वविर॥४०॥ तिर्येषां विद्यते ते सर्व विरताः साधव नच्यते. ते च विविधाः छद्मस्थाः केवलिनश्च. तत्र बद्मस्थाः षष्टगुणस्थानादारभ्य द्वादशगुणस्थानवार्त्तनो मुनयः, केवलिनस्तु वयोदशचतुर्दशगुणस्थानदयवर्त्तिनो जीवाः, तत्रास्मिन् प्रकाशे तु ब्रह्मस्थानामेवाधिकारः, केवलिनस्तु परमात्मरूपाः संति, अतस्तेषां स्वरूपं चतुर्थप्रकाशे वयते. इति ॥ थात्रादौ सर्वविरतिप्रतिपत्तौ पुंस्त्रीनपुंसकानां योग्यायोग्यत्वं दर्श्यते-अठारसपुरिसेसु । वीसं श्वीसु दस नपुंसेसु ॥ पवावणा यणरिहा । श्य अणला आहियासु ते ॥५॥ स्पष्टा. न वरं अनला अयोग्या श्राख्याताः कथिताः, तत्र दीदानीं अष्टा दशपुरुषास्त्वमी-बाले वुढे नपुंसे य । कीवे जड्डे य वाहिए ॥ तेणे रायावगारीय । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy