SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यो ॥३ संसारनगरे दरिब्राह्मणप्रायो महादुःखी संसारी जीवन्तस्य सत्कार्य प्रेरका सु. मतिश्च नार्योपमा, तथा राज्ञः समानोऽत्र तीर्थकरादिः सशुरुर्धर्मधनदाता, नरजवश्व मांडागारोपमस्तं विना धर्मधनस्याऽप्राप्तः, पुनः सूर्यसमानमायुर्विद्यते, सूर्यास्तगमना. ॥ दक धनग्रहणे राज्ञाझा नृत् , तयायु दयादाक् धर्मः कर्तव्य इति गुर्वाशास्ति. यदुक्तं-जरा जाव न पीडेश। वाही जाव न वढश ॥ जाव न इंदियहाणी। ताव धम्म समायरे ।। १ ॥ श्त्यादि. पुनर्यया स ब्राह्मणो दिवसं बहुमन्वानो निद्रानाटक दर्शनादिप्रमादासक्तः सन् धना प्राप्त्या पश्चात्तापपरो जातस्तयाऽयं जीवोऽपि स्वायुर्वहुमन्वानः पंचेंज्यिविषयासक्तः सन् आयुषः पूर्णी गवनाधर्ममकृत्वैव गत्यंतरे गत्वा पुःखातः सन् पश्चात्तापं प्राप्नोति, अहो मया प्राग्नवे विषयमग्नेन सत्यामपि सामय्यांश्री. जिनधर्मो नाराधित शति, परं पश्चाकिमपि कार्य न सिध्यति. तस्मादो जव्याः प्रथमत एव प्रमादं परित्यज्य सर्मपालने तत्परा नवत? येन गवतां सर्वेष्टसिधिः संपद्यते, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy