SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः । ॥३०॥ यात्म-। एतावता सूतकाभक्ष्यादिलोकविरुठं संसक्तानंतकायाद्यागमविरुठं मद्यमांसाान | यविरुद्धं च जोजनं न कुर्यात् , तथा लोल्यात्स्वकीयममिवलमविचार्यापि न भुंक्ते. त. चोत्तरकाले वमनविरेचनरोगोत्पत्तिमरणादिबबनर्थकारकं स्यादतो मितमेव हुंक्ते श्यर्थः. ततो धर्मशास्त्रपरमार्थचिंतनेनोचितव्यवसायेन चापराह्नं गमयित्वा अस्तमनादर्शक संध्यायां पुनर्जिनपूजां करोति. तथा दिनुक्तप्रत्याख्यानं चेत्कृतं भवेत्तार्ह चतुर्घटिकाशेथे दिने वैकालिकं कुर्यादित्याद्यनुक्तमपि मंतव्यं. निकालपूजाविधानं विवं-प्रातः प्रपूजयेहास-मध्याह्ने कुसुमैर्जिन ॥ संध्यायां धूपनैर्दी पै-स्त्रिया देवं प्रपूजयेत् ॥ ॥ १ ॥ वासश्चंदनादिद्रव्यरित्यर्थः, एवं दिनकृत्यान्युक्त्वाय रात्रिकृत्यं किंचिमुच्यतेकृत्वा षमावश्यकधर्मकृत्यं । करोति निद्रामुचितदणे च ॥ हृदि स्मरन् पंचनमस्कृति स ।। प्रायः किलाब्रह्म विवर्जयंश्च ।। ७५ ॥ व्याख्या-तदनंतरं स श्रावकः षमावश्यकरूपं धर्मकृत्यं कृत्वोचितदणे योग्यायां वेलायां नितां करोति. किं कुर्वन् ? हृदि पंचपर- For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy