________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | अाशातनाप्रसंगात . यदि नाम आजन्मनिर्मलशरीरधारिणो देवा अपि विशेषशुध्यप्रबोधः
र्थ स्नात्वैव देवपूजार्थ प्रवर्तेरन् तर्हि कथं न चैकादशस्रोतःस्रवन्निरंतरंगंधमलैर्मान
वैः स्नानं विना सा क्रियते ? अत एव देवपूजाकारिणां सिघांते प्रतिपदं न्हाया क॥३ ॥
यवलिकम्मे ' त्यादि विशेषणं गृहीतं. ननु यतनापराणां श्रावकाणांबवारं नत्वात्स्नान मनुचितमिति चेन्न. जलधूपपुष्पादिनामप्यारंचहेतुत्वात्तनिषेधोऽप्यापद्येत. न च तन्नि षेधः शिष्टानामिष्टः-जीवकायमंजमो । दवड एसोवि सुनश् कसिणो ॥ तो कसिण संजमविक । पुष्फाइ य न वंति ॥ १॥ अकमिणपवत्तयागं । विरयाविरयाण एम खत्रु जुत्तो ॥ संसारपयणुकरणे । दवबए कूवदिनो ॥ १॥ श्यायागमप्रामाप्यादिति पर्याप्तं प्रपंचेन.
तदेवं देवपूजां विधाय तदनंतरं विनयेन गुरुवंदनं समाचरेत् , ततोऽसौ यत्क| रोति तदुच्यते-शृंगी यथा दारजने पयोनिधौ । वसन्नाधि स्वाजलं पिबेत्सदा ॥
For Private and Personal Use Only