SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म ॥३७ ____ ततोऽहं तहचसा निराशः सन लोकान विसृज्य त्वचातरं शय्यायां शाययित्वा त. प्रबोधः त्स्वरूपं झातुं पंचदिनानि यावद् गृहे स्थितः, परं तदा रोमरोमपतबिधुतं मृतमिव म त्वा त्वां दृष्टुं गृहान्निर्गत्य बहुमार्गमतिक्रम्य पुण्ययोगादधेहागतस्त्वांच दृष्टवान. हंसस्य तु विषभदाणदिनादद्य पूर्णो मासो जातोऽस्ति, अतः सोऽधुना मृतोऽस्ति, यहा मरिष्य ति. एतत पितृवचः श्रुत्वा केशवोऽतीवदुःखितः सन् एवं दथ्यौ, तो मत्पुरात्तत्पुरं यो जनानां शतं भवेत् अतो जीवहांधवस्य मुखं दृष्टुमद्येव तत्र कथं यामि? अय यावदेवं ध्यायति तावत्स केशव प्रात्मानं पित्रादिपरिवदेन च सहितं हंसस्य पार्श्ववर्त्तिनं ददर्श. तत्र च कथितशरीरस्यातिदुर्गधप्रादुर्भावात्सर्वैः परिजनैर्मुक्तं रोदनादश्रुपूर्णनेत्रया एकया जनन्या च युक्तं नरकार्तिनिखि पीडितमासन्नमृत्युं मौ निदिप्तं स्वभ्रात. रं दृष्ट्वा तट्यथाव्यथितोऽपि सन कथं मे सद्योऽत्रागमनं जातमिति ध्यायन्स वह्निदेवं दृष्टवान् . तदा देवः प्राह नो मित्र ! अहमवधिज्ञानात्तव व्यथां झात्वा स्वस्य वरं स. ) For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy