SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- तथा संसाराटव्यामुन्मार्गपतितानां जीवानां मुक्तिपत्तनप्रापकत्वान्महामार्थवाहा प्रबोधः | नच्यंते, तथा सन्मार्गाजष्टानां जीवानां बहुभिरर्थहेतुप्रभृतिभिः सन्मार्गमानीय संसार तो निस्तारकत्वान्महाधर्मकथका नच्यंते. तथा संसारसमुडे निमऊतां जंतूनां धर्मम य्या नावा निर्वाणतीराभिमुखीकरणान्महानिर्यामका उच्यते इति. ततः स सदाल " पुत्रो गोशालंप्रत्युवाच जो देवानुप्रिय! हग निपुण ईदृमयवादी ईगविज्ञानवान् नवान् मम धर्माचार्येण वीरस्वामिना सह विवादं कर्तुं समर्यो भवति? तेनोक्तं न जवामि. श्रानोक्तं तत्कथं? तेनोचे श्रीवीरस्वामी मांप्रति अपहेतुप्रमुखैर्यत्र यत्र | गृह्णाति तत्र तत्र निरुत्तरीकरोति, तेन कारणेनाहमसमर्थस्तैः सह विवादं कर्तुमिति. ततः स श्रावकस्तंप्रत्येवमुवाच जो देवानुप्रिय! यतस्त्वं मम धर्माचार्यस्येवं सद् नुतनावगुणोत्कीर्तनं करोषि तदर्थमहं तुन्यं पीठफलकादिनिरुपनिमंत्रयामि, न तु धर्म । ति विचिंत्य, तस्मानब त्वं मम कुंगकारापणेषु यथेचं पीठादिकं गृहीत्वा विचर? ततः, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy