SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ३४५ ॥ प्रबोधः यात्म | वा नणितं पुत्र न कोऽपि पुरुषः, न केनापि तव पुत्रा हताः, एषः कोऽपि पुरुषस्तवोपसर्ग करोतिस्म, त्वं चेदानीं जमवतो जनपोषधो जातोऽसि तस्मात्त्वं पुत्र एतत्स्थानस्यालोचनादिकं गृहाण ? ततः स चुलनीपिता श्रावको मातुर्वाचं तथेति प्रतिपद्य तत्स्थानस्यालोचनादिकं जग्राह तदनंतरं चानंदवत्क्रमेणैकादशप्रतिमा पारध्य प्रांते समाधिना कालं कृत्वा रुणविमाने देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति ।। ५ति चुलनी पितुर्वृत्तांतः ॥ ३॥ Acharya Shri Kailassagarsuri Gyanmandir सुरादेववृत्तांतो यथा - वाराणस्यां नगर्या सुरादेवो नाम गाथापतिर्वसतिस्म, तस्य धन्या नाम नार्या, तथा कामदेववद् द्रव्यसंपद् गोकुलादि चाजवत्, अग्रे व्रतोपसर्गादिस्वरूपं तु सर्वमपि तृतीयश्रावकवद् ज्ञेयं. नवरं पुत्रत्रयहननोपसर्गकरणानंतरं सुरादेवमजितं विज्ञाय देवेनोक्तं यदि त्वमेतं धर्म न त्यसि धुनैवाहं तव शरीरे षोमशमदारोगप्रक्षेपं कृत्वा यकाले एव त्वां प्राणवियुक्तं करिष्यामी For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy