SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-) कामदेवस्तेन पिशाचरूपेणैवमुक्तोऽनीकोऽवचितोऽचलितस्तूष्णीको धर्मध्यानोपगतः | प्रबोधः। सन तस्थौ. ___ततः स देवस्तं श्राई तादृग् निश्चलं विज्ञाय दितीयवारं पुनरेवमेवोवाच, परं ॥३३॥ स मनागपि न कुजितः, तदा समुद् तात्यंतकोपः स देवो ललाटे नृकुटिं कृत्वा खफेन कामदेवं खंमशः करोतिस्म; तथापि कामदेवस्तां वेदनां सम्मक् सहमानो धर्म निश्चलचित्तः सन् तस्थी. ततः स देवः पिशाचरूपेण तं चालयितुमशक्नुवन् खेदात् शनैः शनैः पश्चादपसरन् पौषधशालाया बहिर्निर्गत्य तत्पिशाचरूपं परीत्यज्यैकं महत्प्रचं शुमादंडामतस्तत जल्लालयंत मेघमिव गुलगुलायमानं नीमाकारं हस्तिरूपं विकुळ पोषधशालायामागत्य कामदेवंप्रति पुनर्बगाषे, हंहो कामदेव यदि मक्तं न करिष्यसि तर्हि अद्याहमनया शुंमया त्वां गृहीत्वाकाशे नक्षेप्स्यामि. तीदणैर्दतमुश लैनत्स्यामि, अधो निदिप्य पादैौलयिष्यामि. तत एवमुक्तोऽपि कामदेवो यदा न For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy