SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३३६॥ यात्म-1 ततो गौतमस्वामी यत्रानंदः स्थितोऽजुत्तत्रागतः, तदानंदो गौतमं त्रिकृत्वो म- स्तकेन पादयोर्वदित्ववमपृचत्, स्वामिन् गृहस्थस्य गृहमध्ये वसतोऽवधिज्ञानमुत्पद्य प्रबोधः ते ? स्वामिनोक्तं हतोत्पद्यते. ततस्तेनोक्तं स्वामिन् ममाप्यवधिज्ञानं समुत्पन्नमस्ति, तेनाहं पूर्वस्यां दक्षिणस्यां पश्चिमायां च दिशि प्रयेकं लवणसमुढे पंचशतयोजनप्र. मितं क्षेत्रं जानामि पश्यामि च. उत्तरस्यां दिशि हिमवर्षधरपर्वतं यावज्जानामि पश्यामि च. ऊर्व सौधर्मकल्पं यावत् अवस्तु रनप्रापृथिव्या लोट्युचयं नाम न रकावासं यावझानामि पश्याम च. तत आनंदंप्रति गौतमः प्रोचे जो अानंद गौ. हस्थस्यावधिज्ञानमु पद्यते.परं नैतावन्महत्तरंतस्मात्त्वमेतस्य स्थानस्यालोचनादिकं कुरु? तत आनंदो गौतमंप्रत्येवमवादीत्, स्वामिन् जिनवचने सत्यार्थानामालोचनादि स्यात्? गौतमेनोक्तं न भवति तथा आनंदेनोक्तं यद्येवं तार्ह स्वामिन् गवतैव एतत्स्थानस्यालोचनादि कार्य. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy