SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | किंचिदिति. अयैवं झानिवचः श्रुत्वा ते सर्वेऽपि जिनदत्तं प्रशंस्य स्वस्थानं जग्मुः, जिनदत्तश्रेष्ट्यवि चिरकालं शुद्धं श्राधधर्ममाराध्याच्युतं कल्पं जगाम. ॥ इति दान विषये भावशुधौ जीर्णश्रेष्टिकथानकं ॥ एवमन्यैरपि श्रमायुभिर्दानक्रियायां विशुध॥३५॥ जावो धार्यः, येन सर्वसमृध्वृिद्धिप्रसिघ्यः स्वयमेव समुल्लसेयुः, अत्र भावना-धन्ना ते सप्पुरिसा । जे मणसुबोए सुखपत्तेसु ॥ सुघासणादाणं । दिति सया सि. गिश्हेनं ॥ १ ॥ अथ सर्वधर्मेषु दानस्य गौणतां वदतां मतं निराकर्तुमागमानुसारेण तस्य प्राधान्यं दयते--सर्वतीर्थकरैः पूर्व । दानं दत्वाहतं व्रतं ॥ तेनेदं सर्वधर्माणा-मायं मुख्यतयोच्यते ॥ १ ॥ स्पष्टं, न वरं तीर्थकरदानविधिस्त्वयं-प्रथमं शक्राझया धन दो लोकपालः दाणाष्टक निर्मितै प्रत्येकंषोडशमाषप्रमितैर्जिनपितृनामांकितैः सांवत्स| स्किदानयोग्यैः सौवर्णर्जिनेंद्राणां चांडागारं पूरयति, ततो जिनेश्वरैलॊके दानप्रवृत्त्य For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy