SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥३ ॥ यात्म- | वाप्य ऽव्यतो दानं न ददानोऽपि केवलनावशुध्ध्या दानं ददानः सन् महालाजम वाप्य. तथा पूरणाख्यः श्रेष्टी तु द्रव्यतो दानं ददानोऽपि चा विना जिनदत्तश्रेष्टिवन्महालाचं न प्राप्तोऽर्याद्रव्यप्राप्तिरूपस्य स्वल्पस्यैव लागस्य जागी संजान इति श्लोकार्थः, नावार्थस्तु कथानकगम्यस्तच्चैवं एकदा उद्मस्थावस्थायां श्रीवोरमामी वैशाव्यां नगर्या बलदेवस्य गृहे चतुरोमासान यावत् कृतचतुर्विधाहारप्रत्याख्यानकायोत्सर्गेण तस्थौ. तस्मिन्नगरे परमजिनधर्मरतो जिनदत्तनामा जीर्णश्रेष्टी वसतिस्म. स तत्र देवगृहे श्रीवीरस्वामिनं संवोदय वंदनपूर्वकं चिरमुपास्य स्वमनसि चिंतयतिस्म. अद्य स्वामिना नपवासः कृतोऽस्ति परं प्रातः स्वामी अवश्यं पारणकं करिष्यति तदाहं स्वहस्तेन स्वामिनं प्रतिलाजयिष्यामीति. एवं प्रतिदिन चिंतयन् पदं मासं च गणयन् स श्रेष्टी विशुधाध्यवमायः सन् चतुरो मासान् निनाय. ततः स चतुर्मासांते पारणकदिने शुक्राहारसामग्री संमेव्यम For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy