SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥३१५॥ यात्म | त्यर्थः, एतद्वृत्तांतस्तु अग्रे वक्ष्यते यत्र भावना - उग्गं तपंति तवं जे एएसिं न मो सुसाहूणं ॥ निस्संग्गा य सरीरेवि । सावगो चिंतएमि इमं ॥ १ ॥ इति नावितं तृतीयं शिक्षावतं ॥ ११ ॥ प्रबोधः प्रय चतुर्थमतिथिसंविभागवतं जाव्यते तत्र तिथिपर्वादिलोकव्यवहाररहितत्वादतिथयः साधवस्तेषां संविभागः शुधाहारादेः सम्यग् विजजनं तद्रूपं यद्व्रतं तदतिथिसंविभागव्रतमुच्यते. केचिदिदं व्रतं ' यथासंविभाग ' इति पठंति, तत्र यथाप्रवृत्तस्य स्वनावनिष्पन्नस्याहारादेः सम्यक साघुन्यो विजनमिति व्युत्पत्तिः, गृहस्थो हि पोषधस्य पारण के परमविनयेन साधुन्यो यत् शुद्धाशनादि ददाति तच्चतुर्थ शिक्षावतमित्यर्थः तथाहि —जं च गिही सुविसुद्धं । मुणिणो मलाइ देइ पार ए || परमविणणं तुरियमतिहिसंविनागवयं ॥ ६० ॥ उक्तार्था, इहोपयोगित्वात् किंचिच्चूर्णिनणितं लिख्यते . - ' पोसहं पारंतेणं साहूणं दानं न वट्ट, Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy