SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥ ३१२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपः पौषधो द्विधा देशतः सर्वतश्च तत्र देशतस्त्रिविधाहारप्रत्याख्यायकस्य, सर्वतस्तु चतुर्विधाहारप्रत्याख्यायकस्य स्यात्. शेषभेदाषस्तु सर्वत एव यमुक्तं करेमि नंते पो सहं व्याहारपोसहं देसन सङ्घ वा, सरीरसकारपोसदं सघन बंभचेरपोसहं सघन, धावारपोसहं सवर्ज, चविहे पोसहे सावज्जं जोगं पच्चरका म, जात्रदिवस हो रत्तिं वा पज्जुवासामि दुविहं तिविहेमियादि. व्यन्यत्र पुनरितरया प्रोक्तमस्ति न था हि-यं चतुर्विधोऽपि द्विधा देशतः सर्वतश्च तत्राहारपोषयो देशतो विक्रेत्या दिव्यागः, सकृद्भिर्वा योजनं सर्वनस्तु चतुर्वेिबाहारयागः १ देहसत्कार गृहव्यापारपौ - धौ तु देशतः कस्यचिद्देहसत्कारविशेषस्य गेहव्यापारस्य चाकरणं. सर्वतस्तु सर्वस्य तस्याऽकरणं, २ ३. । ब्रह्मपोषवस्तु देशतो मैथुनप्रमाण करणं, सर्वतस्तु सर्वया ब्रह्मचर्य पालनं ४ | वेयं सामाचारी - जो देसपोसहं करे सो समाइयं करे वा न वा. जो सव For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy