SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्रात्म प्रबोधः ॥ २८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वः यः सिद्धांताध्ययनं कुर्वन् तेनाधीयमानेनैव सिद्धांतेन सम्यक्त्वं प्राप्नोति, प्रसन्न - प्रसन्नतराध्यवसायश्च जवति स गोविंदवा चकवत्सूत्ररुचिर्बोध्यः, यया कश्चिगोविंद नामा शाक्यमताको जिनांगमरहस्यग्रहणार्थ कपटेन यतीनृत्वा खाचार्याणां पार्श्वे सिंघां ताध्ययनं कुर्वाणस्तेनैवाधीयमान सूत्रेण परिणाम विशुद्धिमा उर्जावात् सम्यक्त्वं पाप्य साधु वा सूरिपदं प्राप्त इतीत्थं सूत्ररुचिर्ज्ञेयः ४ . पथ बीजरुचिरुच्यते - बीजमिव बीजं यदेकमपि नेोत्पादकं वचनं तेन रुचिर्यस्य सः, यथा दि बीजं व मेणानेकबीजानां जनकं जवति एवमात्मनोSपि एकपदविषयिणी रुचिर नेकपदविषयिरुच्यं तराणामुत्पादिका जवति, एवंविधरुचि मानात्मा बीजरुचिरुच्यते यथवा जये तैलविंश्वत् यथा जलैकदेशगतोऽपि तैलविंडः समस्तं जलमा+मति, तथा तत्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविवापोपशमवशादशेषेषु तत्वेषु रुचिमान् नवति स एवंविधो बीजरूचितव्यः. ए. याचिग For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy