________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म-| गेही । सुगुप्तियुक्तः समितश्च सम्यक् ॥ १ ॥ व्याख्या-गेही गृहस्थः प्रथमं मुनि
समीपे सामायिकं करोति, तदनावे जिनमंदिरे, तयोर्दयोरप्यगावे तु गृहे तत्करोति.
अथवा किं बहुना ? यत्र कचिक्षेत्रे शून्यगृहे मार्गादौ वा स्वयं निराकुलः स्वस्थचि॥३०॥
त्तः स्यात्तत्र स्थाने सुगुप्तियुक्तः सम्यक समितश्च सन् सामायिकं करोति. अत्र हि जिनमंदिरे सामायिककर्त्तारो योग्याः सम्यक् समाधिमंतो गवंतीति पूर्व तद्ग्रहणं,त. वापि मुनिपार्श्व धर्मवा श्रवणादिना विशेषलागः स्यादिति जिनमंदिरात्प्रयमं मुनिसमीपे ग्रहणमिति जावः. किंच यो हि गृहादी सामायिकं कुर्यात्सोंगीकृतसामायिक एव समितिगुप्तियुक्तो गुरुसमीपमागय तत्सादिकं सामायिकवतमुच्चरति. अयमल्पकिश्रावकस्य विधिः, महर्षिकस्तु राजादिरकृतसामायिक एवं साधुपार्श्वमागय ततः सामायिक स्वीकरोति. अन्यथा तु कृतसामायिकस्य तस्यानुगनिहस्त्यश्वयोधादिनिरधिकरणं स्यादित्यलं प्रपंचेन, विस्तरार्थिना तु आवश्यकचूर्विलोकनीया. अय
For Private and Personal Use Only