SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः 1120 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न राय स विचारः प्रोक्तः, तेन च क्रोधात्स चंद्रोदयो ज्वालितः, तथा द्वितीयो बधः सोऽपि तथैव ज्वालितः, एवं सप्त दग्धाः, तत्स्वरूपं दृष्ट्वा खिन्नेन श्वशुरेणोक्तं हे नये ! किमर्थोयं प्रयासः ? तयोक्तं जीवदयार्थं तदा पुनः श्वशुरेण सरोषमूचे तव चेज्जीवदया पालनीया वेत्तर्हि पितृगृहेगन्छ ? तयोक्तं कुलपुत्र्यहं कुलटे वैकाकिनी तु व्रजामि, सकुटुंबे या पितृगृहे मोच्या, ततः सकुटुंबः श्वशुरस्तामादाय मृगपुरं प्र तिचलितो. मार्गे चैकस्मिन् ग्रामे श्वशुरपदकैः प्राघूर्णकाम्यर्थे रात्रौ गोजनं निष्पा दितं, ततो जोजनार्थं सर्वेऽपि सज्जीदताः परं मृगसुंदरी स्वनियमं स्मरंती नोजनोद्यता न जाता, तदा श्वसुरादयोऽपि शुमतिप्रादुर्भावात्तदनुरोधेन न मुक्ताः, ततो यस्य गृहेऽन्नं निष्पन्नं तस्यैव कुटुंबेन तद्द्भुक्तं मृतंच. प्रातस्तान् संबंधिनो मृतान् वीक्ष्य श्वशुरादयो यावदितस्ततो विलोकं ते तावदन्नस्थाल्यां सर्पश्रृंखला दृष्टा तदा सर्वैरचिंति रात्रौ हि यन्नपात्रे धूमाकुलः सर्पः प For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy