SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 2001! प्रबोधः यात्म | वान् हे पद्यापि युवाभ्यां किमर्थमत्रैवं विलप्यते. सोऽखंडितव्रतः सन् श्तो मृत्वा नवत्योर्वगः किं न जानः ? तदा ते देव्यौ निःश्वस्योचतुः हे स्वच्छाशय किं पृच्छसि ? स सुहृ परिणामविशुद्ध्यास्मान् व्यतीत्य द्वादशं स्वर्गे जगाम. एतत् श्रुत्वा परमा नंद संप्राप्तो जिनदामः सुहृदं ध्यायन श्रीजिनधर्मे चानुमोदयन् स्वगृहं ययौ . इति नियमपालने व कचुलवृत्तांतः ॥ श्वं स्वल्पस्याप्यजध्यक्षण नियमस्य महाफल विज्ञाय गव्यात्मधि विशेषतस्तस्य पालने तत्परेवितव्यं तदेवमुक्तं पोजनतो नोगोपगोगत्रत. थर्मतस्तदुच्यते - कम्मान जर कम्मं । विणा न तीरे निव्वता ॥ पनरकम्मादा । चश्यपि खरकम्मं ॥ ५० ॥ व्याख्या - कर्मतः कर्माश्रिय श्रावणोत्सर्गतो न किंचित्सावद्यं कर्म कर्त्तव्यं, निरारंजेणैव जाव्यमित्यर्थः, यदि पुनः कर्म विना न निर्वहति तदापि पंचदश कर्मादानानि त्यजति तान्यमूनि - अंगार १ वन २ शकट ३ पटक ४ स्फोटककर्माणि ९ दंत ६ ला रस केस वि. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy