SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-) यतो येषां हिंसासत्यचौर्यादीनां त्यागेन धर्मः संपद्यते तैरेवास्माकमाजीविका विद्यते प्रबोधः । इति. एवं तेनोक्ते सति गुरुन्निस्तदचोंगीकृत्य तद्दर्शितनिरखद्यस्थानके स्वाध्यायध्याना | दि धर्मकृत्यं कुर्वनिश्चतुर्मासान् यावत्तस्थे. तत्र च तेनाहारादिनिमंत्रणायां कृतायांगुरुनि॥१७॥ रुक्तं नवदीयगृहनिदास्माकं न कल्पते, वयं तपश्चर्य येवेह स्थिताः सुखेन कालंगमयिष्यामः, गवतो हि नपाश्रयदांनेनैव महापुण्यसंबंधो जातः, नक्तं च-जो देश नवस्सं मुणि-वराण तवनियमजोगजुत्ताणं ॥ तेणं दिन्ना वस्यन्न-पाणसयणास विगप्पा ॥ १ ॥ पावर सुरनरऋछ । सुकुचुप्पत्तीयनोगसामग्गी ॥ निबर नवमगारी सिक्षादाणेण साहूणं ॥२॥ ततो वर्षाकालेऽतिक्रांते गुरुचिस्तं वंकचूलमापृज्य विहारे क्रियमाणे सोऽपि तेषां स. त्यप्रतिझातादिगुणैर्हृष्टः सन् जक्त्या तान गुरुनन्वगात . तत्र कियत्यपि मार्गे गते सति स चिरस्थितमुनि वियोगविह्वलः सन् गुरून् नत्वा व्यजिझपत् स्वामिनितः परं परे। For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy