SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म- । मणेण एवं विचिंतिज्जा ॥ ३ ॥ इति भावितं पंचमं व्रतं ॥ एतानि पंच महाव्रताप्रबोधः पेदया लघुत्वादणुव्रतानुच्यते, अतः परं त्रीणि गुणवतानि वाच्यानि. तानि च अ | णुव्रतानां गुणायोपकाराय वर्त्तते इति गुणवतान्युच्यते. भवति हि अणुव्रतानां गु. ॥१६॥ पव्रतेन्य नपकारो दिक्प्रमाणादिना हिंसादिनिषेधात् . अय तेषुगुणवतेषु यत्प्रयमं दिक्प्रमाणवतं तद्भाव्यते-ऊर्ध्वाधस्तिर्यग्दिनु गमनमाश्रित्य यत्प्रमाणं क्रियते, सर्वास्वपि दिछ सर्वेणापि जन्मना मया प्रत्येक मेतावती मिराक्रमणीया नाधिकेति तदिक्प्रमाणव्रतमुच्यते. न च वाच्यं दिक्प्रमाणे कृते को गुण इति. एतत्करणे हि लोचनिग्रहरूपस्य महागुणस्य संजवात् . तथाहि-भुवणकमणसम । लोजसमुद्देवि सप्पमाणंसि॥कुण दिसापरिमाणं । सुसावन सेनबंधव ॥ ४६॥ व्याख्या। जुवनाक्रमणसमर्थ विजुवनप्लावनदमे लोगसमुझे विसर्पति सति सुश्रावको दिक्प्र| माणं तत्पूरप्रतिघातसमर्थ सेतुबंधमिव करोति. नियमितक्षेत्रात्परतो महालनेऽपि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy