________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ।। नवसमिया हुँति पंचवारान ॥ वेयगखायगा कसि । असंखवारा खनवसमो॥ प्रबोधः
॥ व्याख्या-नत्कर्षत यासंसारं सास्वादनापशमिकसम्यक्त्वे पंचवारं भवतः, त
त्रैकवारं तु प्रथमसम्यक्त्वलाने, वारचतुष्टयं चोपशमश्रेण्यपेदमिति. तथा वेदिकं दा. ॥४॥ यिकं चैकश एकवारमेव नवत श्यर्थः, दायोपशमिकं तु बहुन्नवापेदया असंख्य
वारं लन्यते इति. अय कस्मिन् गुणस्थानके किं सम्यक् वं स्यादिति निरूप्यते.बीयगुणे सासाणो । तुरियाश्सु अष्ठिमारचनचन्सु ॥ : वसमखायगवेयग-खानव समा कमा हंति ॥ ७॥ व्याख्या-मिथ्यात्वाद्ययोग्यतानि चतुर्दशगुणस्थानानि सं ति. तेषु द्वितीयगुणे सास्वादनसम्यक्त्वं भवति, तथा तुर्यादिष्विति चतुर्यादिषु अष्ट सु अविरतापशांतमोहांतेषु गुणस्थानेषु श्रीपशमिकं सम्यक्त्वं नवति. तथा चतुदिषु एकादशसु अयोग्यंतेषु गुणेषु दायिकं नवति; तथा पुनश्चतुर्थादिषु चतु. षु अप्रमत्तांतेषु गुणेषु वेदकं भवति. तेष्वेव चतुष्षु दायोपशमिकं सम्यक्त्वं नव ।
For Private and Personal Use Only