SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-| वः समुत्पन्नस्ततो झायतेऽस्य कोऽपि शुजोदयो जावी. अथैकदा ग्रामांतरान्मध्याह्ने समागतो धनस्वरावशाद्देवदर्शनं विस्मृय भोजना धमुपविष्टः, तावता च तत्स्मृतिर्जाता. तदा स सद्यः समुत्याय देवगृहे गत्वा यावद् ॥१६॥ देवदर्शनं चकार तावत्तच्चैत्ये गे मार्गस्व मार्गस्वेनि ध्वनिः प्रादुर्व व. तदा ध्वनिक र्तृजनादर्शना दमयमापन्नो धनः प्राह कोऽयं जल्पति? देवेनोक्तं अहमेतच्चैत्याधिटाता श्रीमदहदुपासको देवोऽस्मि, वतो नियमे दृढवं विलोक्य तुष्टोऽस्मि, तस्मात्वं मार्गय वांनि वर? धनेनोक्तं भार्यामाग्य वरं मार्गयिष्ये. एवमुक्त्वा सद्यो गृह मागत्य पर्याप्रति सर्व तवृत्तांत जगाद. कार्ययाचिंतितं अस्मद्गृहे द्रव्यस्य तु किमपि न्यूनत्वं नास्ति, परमस्य हृदये विवेकस्यात्यंतन्यूनता दृश्यते, स चेत् समायाति तर्हि सर्वमपि कार्य सिध्यति. इति विचिंय स्वपतये उक्तं स्वामिन् जवता शीघं गत्वा देवपार्श्वे विवेको मार्गशीयः, सोऽपि ववचनात्तत्र गत्वा कोस्थलकं प्रसार्य प्रो । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy