SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥२६२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा मूलद्रव्यव्ययकारणानि निवार्य पुनर्नव्यद्रव्योत्पादन प्रयतो नवेयमिति वि. चिंत्य स निवासगृहव्यतिरिक्तानि सर्वाण्यपि गृहाङ्गादिस्थानानि विक्रीणीतेस्म. दास. दासप्रभृत्युपजीविकवर्गमपि सर्व विसृजतिस्म चैत्यपूजाप्रभावना दिसकर्मकृत्यान्यपि वर्जयतिस्स. स्वयं चैकं जीर्णे वस्त्रं परिधाय स्कंधे कोस्थलकं गृहीत्वा एकाकी सन् तैलगुडादिकयविक्रयार्थ प्रतिग्रामं मतिस्म. भोजनसमये च तेलमिश्रितजी कुलग दिनीरसाहारं करोतिस्म. यथैवं कुर्वतं तं विलोक्य सुकुलीना सुशीला तार्या बहुधा हित शिक्षां ददौ परं स लोपादिग्रस्तत्वान्मनागपि न मेने ततः कियता कालेन ते एवाचार्याः पुनस्तत्र समेताः, गव्यजीवाश्च वंदनार्थ गताः, तदा गुरुनिर्देशना दत्ता, श्रावके यश्च श्रीपतिश्रेष्टिनः प्रवृत्तिः पृष्टा, श्रावकैरुक्तं स्वामिन् स श्रेष्टी कालधर्म प्रा. सः, सांप्रतं तु तस्य पुत्रो धननामा विद्यते, स च लोचानृतत्वादत्यंत निर्विवेकःवेन परित्यक्त जिनपूजादिसकलसुधर्मकृत्यः सन् पशुवि कालं गमयति. पथ यावदेषा प्र . For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy