SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-] शस्य प्राणनाशस्येव दुःखहेतुत्वात्, यत एवं ततो दयाबुः प्रत्याख्यातप्राणिवधः संस्तृ. प्रबोधः णमात्रमप्यदत्तं परकीयं वस्तु न गृह्णाति. श्हेदं हाई-पूर्व यद्गृहिणोऽदत्ततृणादि ग्रहणमनुज्ञातं तन्मार्गादौ निःस्वामिकतृणाद्यपेदं, ह तु तनिषेधः स स्वामिकापेदो ॥३५॥ दृष्टव्यः, दृश्यंते हि परसंचिततृणादिकग्रहणमप्यदत्तं गृहंतश्चौरखधबंधनादिकं लन्य मानाः, ततः परपरिगृहीतं तृणादिकमप्यदत्तं गृहिणा न गृहीतव्यमिति गाथार्थः । अथ ये विचारहीनचेतसश्चौर्येण श्रियमिति तानाश्रियोच्यते-कुलकित्तिकलंककरं । चोरिङ मा करेह कश्यावि ॥ इह वसणं पचखं । संदेहो अबलानस्स ॥ ॥ २१ ॥ स्पष्टा, नवरं व्यसनं कारागारनिवासवधबंधकरकर्त्तनादिदुःखं, किंच-काऊण चोरवित्तिं । जे अबुहा पहीलसंति संपत्तिं ॥ विसनकणेण जीविय- मिबंता ते विणस्संति ॥ ॥ एषापि सुगमार्था, अथोक्तलदाणव्यतिरिक्तानां श्लाघ्यत्वं द. | यते-ते धन्ना सप्पुरिसा । जेसिं पुण मणो पासिऊण परन्छ । एसा पराईच्चिय For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy