SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | काशान्मूकत्वं वाग्वैकल्यमपि सारं. अत्र दृष्टांतमाह-ज्वल द्भिर्धगधगायमानैरंगारैर्यः शरीरशृंगारस्तम्मानिर्मडनं मंडनाभाव एव वरं. अयमर्थः-यथा शरीरशोनार्थमपि कृ. प्रबोधः तोंगारशृंगारः प्रत्युतदाहाधनथेहेतुस्तथा स्वनैपुण्यप्रकाशनायापि प्रारब्धं सारंजं वच नं प्रत्युत नरकनिपातादिदु खकारणं भवतीति तत्सकाशान्मूकत्वमपि प्रशस्यते. अथा॥१४॥ स्य व्रतस्य पालितस्या पालितस्य च फलं दर्श्यते-सच्चेण जिन जाय। अप्पडिहयमहुरगुहिवरवयणो ॥ अलिएणं मुहरोगी। होणसरो मम्मणो मून ॥१६॥ व्याख्या-सत्यवचनेन जीव श्ह लोके यशोविश्वासादिपात्रं जायते, परलोके पुनरप्रतिहतमधुरगंजीववचनो जवति, अप्रतिहतं कचिदप्यस्खलितं वज्रवत् , मधुरं परिपक्केक्षुरसवत् गीरं सजलजलधरगर्जितवत् , वरं व्यक्तादरत्वात् कमनीयं वचनं यस्य सः. तथा अलीकेन पुनरिह लोकेऽविश्वासमुष्कीर्त्यादिभाजनं स्यात्, भवांतरे तु मुखरोगी हीनस्वरो मन्मनो मूकश्च भवति. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy