SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यात्म प्रबोधः ॥ ११२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पापदृढीकरणविशेषात्पूर्वेन्यो भेदः ९ एवं स्थूलाली कनिषेधमुक्त्वा गृहिणां सूक्ष्मालीकयतनामाद - सुदमंपत्ति सूक्ष्ममपि पल्पवस्तुविषयमपि यलीकं यथाशक्ति त्यजति सति निर्वाहे सूक्ष्ममप्यलीकं न ब्रूयात्, व्यनिर्वाहे पुनस्तरतमयोगेन यतनां कुर्यादिति गाथार्थः । सत्यव्रतस्य प्रजावो दर्श्यते - जे सच्चववहारा । तेसिं दुधावि नेव पहवंति ॥ नाश्कंमंति प्राणं | ताणं दिवाई सघाई || १३ || व्याख्या - ये सत्यव्यवहाराः सत्यवादिनस्तेषां दुष्टाः क्रूरकर्माणोऽपि जूपादयो नैव कष्टं कर्त्तुं प्रभवंति यथा श्रीकालकाचार्याणां दत्तपुरोहितः, तत्कथानकं तु तृतीये प्रकाशे वक्ष्यते, तथा जलम मिटिं कोशो । विषं माषाश्च तंरुलाः || फलं धर्मसुतस्पर्शो | दिव्यानां दशकं मतं ॥ १ ॥ इत्येवंरूपाणि सर्वाणि दिव्यानि तेषामाज्ञां नातिक्रमं ति नोनघते, याज्ञाचाहे चल! मास्म मां निमज्जय ? हे वह्ने मास्म मां ज्वालय इत्येवंरूपा बोध्या. य For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy