SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥१०॥ श्रात्म- | गृह्णीय ? तैरुक्तं वेदनाविनजनेऽस्मत्सामर्थ्य नास्ति. सुलसः प्राह यदि एतत सामर्थ्य मपि युष्मासु नास्ति तर्हि नरकहेतुमनेकमहिषवधजन्यं पापं कथं विराज्य लास्यथ ? तदा ते सर्वेऽपि मौनमाधाय स्थिताः, ततः सुलसः सर्वमपि स्वकुटुंबं प्राणिवधानिवार्य सध्यवहारेण तत्पालनं कुर्वन यावङीवं शुरू श्वाधर्ममाराध्य स्वर्गार जातः। ३ ति प्रथमव्रताराधने सुलसदृष्टांतः. एवमन्यैरपि सध्ममूलं सर्वार्थसिध्यनुकूलं एतबतं प्रयत्नतः सेवनीयं, अत्र जावनागाधा-धन्ना ते णमणिज्जा । जेहिं मणवयणकायसुखीए ॥ सबजियाणं हिंसा । चत्ता एवं विचिंतिका ॥ १॥ इति नावितं प्रथमं व्रतं १. अथ दितियं स्थूलमृषावादविरमणवतं जाव्यते-स्थूलो यो मृषावादोऽसत्यजस्पनं तस्मादिरमणं निवृत्तिस्तद्रूपं यद्वतं तत्स्थूलमृषावादविरमणव्रतमुच्यते, कन्या लोकादिनिवृत्तिरूपमित्यर्थः, तथाहि-कन्नागोयलियं । नासवहारं च कूडसकीज्जं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy