SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ ११२ ॥ यात्म | लाजोऽपि श्रेयानेवेति विचिंत्य देशविरतिं प्रतिपद्यते उक्तलक्षणप्रतिबंधक-कारणाभावे तु सर्वविरतिमेव प्रतिपद्यते इत्यर्थः । यदावश्यक चूर्णिः - विसय सुह पिवासाए । यहवा बंधवजापुराण ॥ यचयंतो बावीसं । परिस हे दुस्सहे सहिनं ॥ १ ॥ जश् न करे विसुद्धं । सम्मं यदुक्करं तवच्चरणं ॥ तो कुज्जा गिहिधम्मं । वनो होम ॥ २ ॥ इति ययं हि देशविरतिप्रतिपन्नश्रावको जघन्यादिनेदात् त्रि. विधः तथाहि - जघन्यो १ मध्यम २ उत्कृष्टश्च ३, तत्र यः प्रयोजनमंतरेण स्थूलहिंसादिकं न करोति मद्यमांसाद्यमध्यवस्तूनि परित्यजति, नमस्कारमहामंत्रं धारयति, नमस्कारसहितं च प्रत्याख्यानं करोति स जघन्यः श्रावको बोध्यः तथा यो धर्मयोग्यगुव्याप्तो नवति. पमावश्यकानि च सर्वदा समाचरति, द्वादश व्रतानि च धारयति स सदाचारवान् गृहस्थो मध्यमः श्रावको बोध्यः । तथा यः सचित्ताहारं वर्जयति, एकासनं च करोति, ब्रह्मचर्य पालयति स उत्कृष्टः श्रावको बोध्यः । उक्तं च-या. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy