SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१०॥ यात्म- | पालोऽपि विख्यातं जैनधर्म पालयामास. ततो धनपालेन-जब पुरे जिणनवणं ।। प्रबोधः समयविछ साहु सावया जब ॥ तब सया वसियवं । पवरजलं इंधणं जब ॥१॥ इत्यादि श्राधधर्मविधिप्रकरणऋषनपंचाशिकादयो ग्रंथा विदिताः, बह्वी जिनशासनोन्नतिश्च कृता, एवं यावजीवं षभियतनानिः सम्यक्त्वादिधर्ममाराध्य प्रांते संयमं प्रपाव्य धनपालो देवत्वं प्राप्तः ॥ इति धनपालवृत्तांतः ॥ एतेन व्याख्याता पाविधापि यतना. अथ धमाकारा व्याख्यायंते-राजानियोग इत्यादि, ततानियोजनमनिबतोऽपि व्यापारणमनियोगः, एतावता सम्यक्त्ववतो यत् कार्य प्रतिषि तन्नृपाग्रहकारणवशादिनां विना द्रव्यतः समाचरनपि नव्यजनः कोशावेश्यादिखि सम्यक्त्वादिधर्म न नाशयति. कोशावृत्तांतस्त्वयं-पाटलीपुरनगरे पुरा श्रीस्थूलनद्रमुनिपार्श्वे गृहीतसम्य. त्वमूलदादशव्रता कोशनामवेश्या स्तिस्म. सा चैकदा रथिकोपरि तुष्टेन नूपेन तस्मै | दत्ता. ततः सा कोशा तमंतःकरणेऽनिबंत्यपि नृपादेशवशादंगीचकार. परं तस्य रथि For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy