SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घाम- | लोकापवादः,यात किंचित्स्वस्पं वाच्यमपीति !{ तथा ते न्यः परतीर्थिकेभ्योऽशनपायोतः नखादिमस्वादिमवस्त्रपात्रादिकं सुदृष्टिना न दातव्यं, तद्दाने हियात्मनोऽन्येषां च पश्यतां जनानां तेषु बहुमानसनावान्मिथ्यात्वप्राप्तिः स्यात् . श्हहि परतीर्यिकानामशनादि॥ १७॥ दानमनुकंपां विहाय प्रतिषिर्क, अनुकंपागोचरापन्नं तु तेन्योऽपि दानं दातव्यं. यत | उक्तं-सवेहिपि जियोहिं । दुऊयजियरागदोसमोहेहिं ।। सत्ताणुकंपणछा । दाणं न कहंपि पडिसिति ॥ ५॥ ____ तया तेषामेव परतीर्थिकदेवानां तत्परिगृहित जिनविंधानां च पूजादिनिमित्तं गं. धपुष्पादिकं सम्यग्दर्शिजिन प्रेषणीयं. आदिशब्दादिनयवैयावृत्त्ययात्रादिकं च तेषां न कर्तव्यमिति एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात. । ६ । एतान्निः पर तीथिकादिवंदनवर्जनप्रभृतिभिः षयितनाभिर्यतमानो भव्या मानोजनृपपुरोहितवन| पाल व सम्यक्त्वं नातिकामति. शह धनपालवृत्तांतस्त्विवं-अवंतीनगर्या सर्वधरो) For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy